Declension table of ?abhigharṣaṇa

Deva

NeuterSingularDualPlural
Nominativeabhigharṣaṇam abhigharṣaṇe abhigharṣaṇāni
Vocativeabhigharṣaṇa abhigharṣaṇe abhigharṣaṇāni
Accusativeabhigharṣaṇam abhigharṣaṇe abhigharṣaṇāni
Instrumentalabhigharṣaṇena abhigharṣaṇābhyām abhigharṣaṇaiḥ
Dativeabhigharṣaṇāya abhigharṣaṇābhyām abhigharṣaṇebhyaḥ
Ablativeabhigharṣaṇāt abhigharṣaṇābhyām abhigharṣaṇebhyaḥ
Genitiveabhigharṣaṇasya abhigharṣaṇayoḥ abhigharṣaṇānām
Locativeabhigharṣaṇe abhigharṣaṇayoḥ abhigharṣaṇeṣu

Compound abhigharṣaṇa -

Adverb -abhigharṣaṇam -abhigharṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria