Declension table of ?abhighātita

Deva

NeuterSingularDualPlural
Nominativeabhighātitam abhighātite abhighātitāni
Vocativeabhighātita abhighātite abhighātitāni
Accusativeabhighātitam abhighātite abhighātitāni
Instrumentalabhighātitena abhighātitābhyām abhighātitaiḥ
Dativeabhighātitāya abhighātitābhyām abhighātitebhyaḥ
Ablativeabhighātitāt abhighātitābhyām abhighātitebhyaḥ
Genitiveabhighātitasya abhighātitayoḥ abhighātitānām
Locativeabhighātite abhighātitayoḥ abhighātiteṣu

Compound abhighātita -

Adverb -abhighātitam -abhighātitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria