Declension table of ?abhighātita

Deva

MasculineSingularDualPlural
Nominativeabhighātitaḥ abhighātitau abhighātitāḥ
Vocativeabhighātita abhighātitau abhighātitāḥ
Accusativeabhighātitam abhighātitau abhighātitān
Instrumentalabhighātitena abhighātitābhyām abhighātitaiḥ abhighātitebhiḥ
Dativeabhighātitāya abhighātitābhyām abhighātitebhyaḥ
Ablativeabhighātitāt abhighātitābhyām abhighātitebhyaḥ
Genitiveabhighātitasya abhighātitayoḥ abhighātitānām
Locativeabhighātite abhighātitayoḥ abhighātiteṣu

Compound abhighātita -

Adverb -abhighātitam -abhighātitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria