Declension table of ?abhighārita

Deva

NeuterSingularDualPlural
Nominativeabhighāritam abhighārite abhighāritāni
Vocativeabhighārita abhighārite abhighāritāni
Accusativeabhighāritam abhighārite abhighāritāni
Instrumentalabhighāritena abhighāritābhyām abhighāritaiḥ
Dativeabhighāritāya abhighāritābhyām abhighāritebhyaḥ
Ablativeabhighāritāt abhighāritābhyām abhighāritebhyaḥ
Genitiveabhighāritasya abhighāritayoḥ abhighāritānām
Locativeabhighārite abhighāritayoḥ abhighāriteṣu

Compound abhighārita -

Adverb -abhighāritam -abhighāritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria