Declension table of ?abhigeṣṇa

Deva

NeuterSingularDualPlural
Nominativeabhigeṣṇam abhigeṣṇe abhigeṣṇāni
Vocativeabhigeṣṇa abhigeṣṇe abhigeṣṇāni
Accusativeabhigeṣṇam abhigeṣṇe abhigeṣṇāni
Instrumentalabhigeṣṇena abhigeṣṇābhyām abhigeṣṇaiḥ
Dativeabhigeṣṇāya abhigeṣṇābhyām abhigeṣṇebhyaḥ
Ablativeabhigeṣṇāt abhigeṣṇābhyām abhigeṣṇebhyaḥ
Genitiveabhigeṣṇasya abhigeṣṇayoḥ abhigeṣṇānām
Locativeabhigeṣṇe abhigeṣṇayoḥ abhigeṣṇeṣu

Compound abhigeṣṇa -

Adverb -abhigeṣṇam -abhigeṣṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria