Declension table of ?abhigeṣṇa

Deva

MasculineSingularDualPlural
Nominativeabhigeṣṇaḥ abhigeṣṇau abhigeṣṇāḥ
Vocativeabhigeṣṇa abhigeṣṇau abhigeṣṇāḥ
Accusativeabhigeṣṇam abhigeṣṇau abhigeṣṇān
Instrumentalabhigeṣṇena abhigeṣṇābhyām abhigeṣṇaiḥ abhigeṣṇebhiḥ
Dativeabhigeṣṇāya abhigeṣṇābhyām abhigeṣṇebhyaḥ
Ablativeabhigeṣṇāt abhigeṣṇābhyām abhigeṣṇebhyaḥ
Genitiveabhigeṣṇasya abhigeṣṇayoḥ abhigeṣṇānām
Locativeabhigeṣṇe abhigeṣṇayoḥ abhigeṣṇeṣu

Compound abhigeṣṇa -

Adverb -abhigeṣṇam -abhigeṣṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria