Declension table of ?abhigatā

Deva

FeminineSingularDualPlural
Nominativeabhigatā abhigate abhigatāḥ
Vocativeabhigate abhigate abhigatāḥ
Accusativeabhigatām abhigate abhigatāḥ
Instrumentalabhigatayā abhigatābhyām abhigatābhiḥ
Dativeabhigatāyai abhigatābhyām abhigatābhyaḥ
Ablativeabhigatāyāḥ abhigatābhyām abhigatābhyaḥ
Genitiveabhigatāyāḥ abhigatayoḥ abhigatānām
Locativeabhigatāyām abhigatayoḥ abhigatāsu

Adverb -abhigatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria