Declension table of ?abhigata

Deva

MasculineSingularDualPlural
Nominativeabhigataḥ abhigatau abhigatāḥ
Vocativeabhigata abhigatau abhigatāḥ
Accusativeabhigatam abhigatau abhigatān
Instrumentalabhigatena abhigatābhyām abhigataiḥ abhigatebhiḥ
Dativeabhigatāya abhigatābhyām abhigatebhyaḥ
Ablativeabhigatāt abhigatābhyām abhigatebhyaḥ
Genitiveabhigatasya abhigatayoḥ abhigatānām
Locativeabhigate abhigatayoḥ abhigateṣu

Compound abhigata -

Adverb -abhigatam -abhigatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria