Declension table of ?abhigarjita

Deva

NeuterSingularDualPlural
Nominativeabhigarjitam abhigarjite abhigarjitāni
Vocativeabhigarjita abhigarjite abhigarjitāni
Accusativeabhigarjitam abhigarjite abhigarjitāni
Instrumentalabhigarjitena abhigarjitābhyām abhigarjitaiḥ
Dativeabhigarjitāya abhigarjitābhyām abhigarjitebhyaḥ
Ablativeabhigarjitāt abhigarjitābhyām abhigarjitebhyaḥ
Genitiveabhigarjitasya abhigarjitayoḥ abhigarjitānām
Locativeabhigarjite abhigarjitayoḥ abhigarjiteṣu

Compound abhigarjita -

Adverb -abhigarjitam -abhigarjitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria