Declension table of ?abhigarjana

Deva

NeuterSingularDualPlural
Nominativeabhigarjanam abhigarjane abhigarjanāni
Vocativeabhigarjana abhigarjane abhigarjanāni
Accusativeabhigarjanam abhigarjane abhigarjanāni
Instrumentalabhigarjanena abhigarjanābhyām abhigarjanaiḥ
Dativeabhigarjanāya abhigarjanābhyām abhigarjanebhyaḥ
Ablativeabhigarjanāt abhigarjanābhyām abhigarjanebhyaḥ
Genitiveabhigarjanasya abhigarjanayoḥ abhigarjanānām
Locativeabhigarjane abhigarjanayoḥ abhigarjaneṣu

Compound abhigarjana -

Adverb -abhigarjanam -abhigarjanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria