Declension table of ?abhigantṛ

Deva

MasculineSingularDualPlural
Nominativeabhigantā abhigantārau abhigantāraḥ
Vocativeabhigantaḥ abhigantārau abhigantāraḥ
Accusativeabhigantāram abhigantārau abhigantṝn
Instrumentalabhigantrā abhigantṛbhyām abhigantṛbhiḥ
Dativeabhigantre abhigantṛbhyām abhigantṛbhyaḥ
Ablativeabhigantuḥ abhigantṛbhyām abhigantṛbhyaḥ
Genitiveabhigantuḥ abhigantroḥ abhigantṝṇām
Locativeabhigantari abhigantroḥ abhigantṛṣu

Compound abhigantṛ -

Adverb -abhigantṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria