Declension table of ?abhigacchatā

Deva

FeminineSingularDualPlural
Nominativeabhigacchatā abhigacchate abhigacchatāḥ
Vocativeabhigacchate abhigacchate abhigacchatāḥ
Accusativeabhigacchatām abhigacchate abhigacchatāḥ
Instrumentalabhigacchatayā abhigacchatābhyām abhigacchatābhiḥ
Dativeabhigacchatāyai abhigacchatābhyām abhigacchatābhyaḥ
Ablativeabhigacchatāyāḥ abhigacchatābhyām abhigacchatābhyaḥ
Genitiveabhigacchatāyāḥ abhigacchatayoḥ abhigacchatānām
Locativeabhigacchatāyām abhigacchatayoḥ abhigacchatāsu

Adverb -abhigacchatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria