Declension table of ?abhigacchat

Deva

MasculineSingularDualPlural
Nominativeabhigacchan abhigacchantau abhigacchantaḥ
Vocativeabhigacchan abhigacchantau abhigacchantaḥ
Accusativeabhigacchantam abhigacchantau abhigacchataḥ
Instrumentalabhigacchatā abhigacchadbhyām abhigacchadbhiḥ
Dativeabhigacchate abhigacchadbhyām abhigacchadbhyaḥ
Ablativeabhigacchataḥ abhigacchadbhyām abhigacchadbhyaḥ
Genitiveabhigacchataḥ abhigacchatoḥ abhigacchatām
Locativeabhigacchati abhigacchatoḥ abhigacchatsu

Compound abhigacchat -

Adverb -abhigacchantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria