Declension table of ?abhigāminī

Deva

FeminineSingularDualPlural
Nominativeabhigāminī abhigāminyau abhigāminyaḥ
Vocativeabhigāmini abhigāminyau abhigāminyaḥ
Accusativeabhigāminīm abhigāminyau abhigāminīḥ
Instrumentalabhigāminyā abhigāminībhyām abhigāminībhiḥ
Dativeabhigāminyai abhigāminībhyām abhigāminībhyaḥ
Ablativeabhigāminyāḥ abhigāminībhyām abhigāminībhyaḥ
Genitiveabhigāminyāḥ abhigāminyoḥ abhigāminīnām
Locativeabhigāminyām abhigāminyoḥ abhigāminīṣu

Compound abhigāmini - abhigāminī -

Adverb -abhigāmini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria