Declension table of ?abhigṛhītapāṇi

Deva

MasculineSingularDualPlural
Nominativeabhigṛhītapāṇiḥ abhigṛhītapāṇī abhigṛhītapāṇayaḥ
Vocativeabhigṛhītapāṇe abhigṛhītapāṇī abhigṛhītapāṇayaḥ
Accusativeabhigṛhītapāṇim abhigṛhītapāṇī abhigṛhītapāṇīn
Instrumentalabhigṛhītapāṇinā abhigṛhītapāṇibhyām abhigṛhītapāṇibhiḥ
Dativeabhigṛhītapāṇaye abhigṛhītapāṇibhyām abhigṛhītapāṇibhyaḥ
Ablativeabhigṛhītapāṇeḥ abhigṛhītapāṇibhyām abhigṛhītapāṇibhyaḥ
Genitiveabhigṛhītapāṇeḥ abhigṛhītapāṇyoḥ abhigṛhītapāṇīnām
Locativeabhigṛhītapāṇau abhigṛhītapāṇyoḥ abhigṛhītapāṇiṣu

Compound abhigṛhītapāṇi -

Adverb -abhigṛhītapāṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria