Declension table of ?abhigṛdhnā

Deva

FeminineSingularDualPlural
Nominativeabhigṛdhnā abhigṛdhne abhigṛdhnāḥ
Vocativeabhigṛdhne abhigṛdhne abhigṛdhnāḥ
Accusativeabhigṛdhnām abhigṛdhne abhigṛdhnāḥ
Instrumentalabhigṛdhnayā abhigṛdhnābhyām abhigṛdhnābhiḥ
Dativeabhigṛdhnāyai abhigṛdhnābhyām abhigṛdhnābhyaḥ
Ablativeabhigṛdhnāyāḥ abhigṛdhnābhyām abhigṛdhnābhyaḥ
Genitiveabhigṛdhnāyāḥ abhigṛdhnayoḥ abhigṛdhnānām
Locativeabhigṛdhnāyām abhigṛdhnayoḥ abhigṛdhnāsu

Adverb -abhigṛdhnam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria