Declension table of ?abhidyu

Deva

MasculineSingularDualPlural
Nominativeabhidyuḥ abhidyū abhidyavaḥ
Vocativeabhidyo abhidyū abhidyavaḥ
Accusativeabhidyum abhidyū abhidyūn
Instrumentalabhidyunā abhidyubhyām abhidyubhiḥ
Dativeabhidyave abhidyubhyām abhidyubhyaḥ
Ablativeabhidyoḥ abhidyubhyām abhidyubhyaḥ
Genitiveabhidyoḥ abhidyvoḥ abhidyūnām
Locativeabhidyau abhidyvoḥ abhidyuṣu

Compound abhidyu -

Adverb -abhidyu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria