Declension table of ?abhidūṣita

Deva

NeuterSingularDualPlural
Nominativeabhidūṣitam abhidūṣite abhidūṣitāni
Vocativeabhidūṣita abhidūṣite abhidūṣitāni
Accusativeabhidūṣitam abhidūṣite abhidūṣitāni
Instrumentalabhidūṣitena abhidūṣitābhyām abhidūṣitaiḥ
Dativeabhidūṣitāya abhidūṣitābhyām abhidūṣitebhyaḥ
Ablativeabhidūṣitāt abhidūṣitābhyām abhidūṣitebhyaḥ
Genitiveabhidūṣitasya abhidūṣitayoḥ abhidūṣitānām
Locativeabhidūṣite abhidūṣitayoḥ abhidūṣiteṣu

Compound abhidūṣita -

Adverb -abhidūṣitam -abhidūṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria