Declension table of ?abhidūṣita

Deva

MasculineSingularDualPlural
Nominativeabhidūṣitaḥ abhidūṣitau abhidūṣitāḥ
Vocativeabhidūṣita abhidūṣitau abhidūṣitāḥ
Accusativeabhidūṣitam abhidūṣitau abhidūṣitān
Instrumentalabhidūṣitena abhidūṣitābhyām abhidūṣitaiḥ abhidūṣitebhiḥ
Dativeabhidūṣitāya abhidūṣitābhyām abhidūṣitebhyaḥ
Ablativeabhidūṣitāt abhidūṣitābhyām abhidūṣitebhyaḥ
Genitiveabhidūṣitasya abhidūṣitayoḥ abhidūṣitānām
Locativeabhidūṣite abhidūṣitayoḥ abhidūṣiteṣu

Compound abhidūṣita -

Adverb -abhidūṣitam -abhidūṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria