Declension table of ?abhiduṣṭā

Deva

FeminineSingularDualPlural
Nominativeabhiduṣṭā abhiduṣṭe abhiduṣṭāḥ
Vocativeabhiduṣṭe abhiduṣṭe abhiduṣṭāḥ
Accusativeabhiduṣṭām abhiduṣṭe abhiduṣṭāḥ
Instrumentalabhiduṣṭayā abhiduṣṭābhyām abhiduṣṭābhiḥ
Dativeabhiduṣṭāyai abhiduṣṭābhyām abhiduṣṭābhyaḥ
Ablativeabhiduṣṭāyāḥ abhiduṣṭābhyām abhiduṣṭābhyaḥ
Genitiveabhiduṣṭāyāḥ abhiduṣṭayoḥ abhiduṣṭānām
Locativeabhiduṣṭāyām abhiduṣṭayoḥ abhiduṣṭāsu

Adverb -abhiduṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria