Declension table of ?abhiduṣṭa

Deva

NeuterSingularDualPlural
Nominativeabhiduṣṭam abhiduṣṭe abhiduṣṭāni
Vocativeabhiduṣṭa abhiduṣṭe abhiduṣṭāni
Accusativeabhiduṣṭam abhiduṣṭe abhiduṣṭāni
Instrumentalabhiduṣṭena abhiduṣṭābhyām abhiduṣṭaiḥ
Dativeabhiduṣṭāya abhiduṣṭābhyām abhiduṣṭebhyaḥ
Ablativeabhiduṣṭāt abhiduṣṭābhyām abhiduṣṭebhyaḥ
Genitiveabhiduṣṭasya abhiduṣṭayoḥ abhiduṣṭānām
Locativeabhiduṣṭe abhiduṣṭayoḥ abhiduṣṭeṣu

Compound abhiduṣṭa -

Adverb -abhiduṣṭam -abhiduṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria