Declension table of ?abhiduṣṭa

Deva

MasculineSingularDualPlural
Nominativeabhiduṣṭaḥ abhiduṣṭau abhiduṣṭāḥ
Vocativeabhiduṣṭa abhiduṣṭau abhiduṣṭāḥ
Accusativeabhiduṣṭam abhiduṣṭau abhiduṣṭān
Instrumentalabhiduṣṭena abhiduṣṭābhyām abhiduṣṭaiḥ abhiduṣṭebhiḥ
Dativeabhiduṣṭāya abhiduṣṭābhyām abhiduṣṭebhyaḥ
Ablativeabhiduṣṭāt abhiduṣṭābhyām abhiduṣṭebhyaḥ
Genitiveabhiduṣṭasya abhiduṣṭayoḥ abhiduṣṭānām
Locativeabhiduṣṭe abhiduṣṭayoḥ abhiduṣṭeṣu

Compound abhiduṣṭa -

Adverb -abhiduṣṭam -abhiduṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria