Declension table of ?abhidruta

Deva

NeuterSingularDualPlural
Nominativeabhidrutam abhidrute abhidrutāni
Vocativeabhidruta abhidrute abhidrutāni
Accusativeabhidrutam abhidrute abhidrutāni
Instrumentalabhidrutena abhidrutābhyām abhidrutaiḥ
Dativeabhidrutāya abhidrutābhyām abhidrutebhyaḥ
Ablativeabhidrutāt abhidrutābhyām abhidrutebhyaḥ
Genitiveabhidrutasya abhidrutayoḥ abhidrutānām
Locativeabhidrute abhidrutayoḥ abhidruteṣu

Compound abhidruta -

Adverb -abhidrutam -abhidrutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria