Declension table of ?abhidruhyamāṇa

Deva

MasculineSingularDualPlural
Nominativeabhidruhyamāṇaḥ abhidruhyamāṇau abhidruhyamāṇāḥ
Vocativeabhidruhyamāṇa abhidruhyamāṇau abhidruhyamāṇāḥ
Accusativeabhidruhyamāṇam abhidruhyamāṇau abhidruhyamāṇān
Instrumentalabhidruhyamāṇena abhidruhyamāṇābhyām abhidruhyamāṇaiḥ abhidruhyamāṇebhiḥ
Dativeabhidruhyamāṇāya abhidruhyamāṇābhyām abhidruhyamāṇebhyaḥ
Ablativeabhidruhyamāṇāt abhidruhyamāṇābhyām abhidruhyamāṇebhyaḥ
Genitiveabhidruhyamāṇasya abhidruhyamāṇayoḥ abhidruhyamāṇānām
Locativeabhidruhyamāṇe abhidruhyamāṇayoḥ abhidruhyamāṇeṣu

Compound abhidruhyamāṇa -

Adverb -abhidruhyamāṇam -abhidruhyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria