Declension table of ?abhidrugdha

Deva

NeuterSingularDualPlural
Nominativeabhidrugdham abhidrugdhe abhidrugdhāni
Vocativeabhidrugdha abhidrugdhe abhidrugdhāni
Accusativeabhidrugdham abhidrugdhe abhidrugdhāni
Instrumentalabhidrugdhena abhidrugdhābhyām abhidrugdhaiḥ
Dativeabhidrugdhāya abhidrugdhābhyām abhidrugdhebhyaḥ
Ablativeabhidrugdhāt abhidrugdhābhyām abhidrugdhebhyaḥ
Genitiveabhidrugdhasya abhidrugdhayoḥ abhidrugdhānām
Locativeabhidrugdhe abhidrugdhayoḥ abhidrugdheṣu

Compound abhidrugdha -

Adverb -abhidrugdham -abhidrugdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria