Declension table of ?abhidohya

Deva

NeuterSingularDualPlural
Nominativeabhidohyam abhidohye abhidohyāni
Vocativeabhidohya abhidohye abhidohyāni
Accusativeabhidohyam abhidohye abhidohyāni
Instrumentalabhidohyena abhidohyābhyām abhidohyaiḥ
Dativeabhidohyāya abhidohyābhyām abhidohyebhyaḥ
Ablativeabhidohyāt abhidohyābhyām abhidohyebhyaḥ
Genitiveabhidohyasya abhidohyayoḥ abhidohyānām
Locativeabhidohye abhidohyayoḥ abhidohyeṣu

Compound abhidohya -

Adverb -abhidohyam -abhidohyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria