Declension table of ?abhidipsu

Deva

NeuterSingularDualPlural
Nominativeabhidipsu abhidipsunī abhidipsūni
Vocativeabhidipsu abhidipsunī abhidipsūni
Accusativeabhidipsu abhidipsunī abhidipsūni
Instrumentalabhidipsunā abhidipsubhyām abhidipsubhiḥ
Dativeabhidipsune abhidipsubhyām abhidipsubhyaḥ
Ablativeabhidipsunaḥ abhidipsubhyām abhidipsubhyaḥ
Genitiveabhidipsunaḥ abhidipsunoḥ abhidipsūnām
Locativeabhidipsuni abhidipsunoḥ abhidipsuṣu

Compound abhidipsu -

Adverb -abhidipsu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria