Declension table of ?abhidigdha

Deva

NeuterSingularDualPlural
Nominativeabhidigdham abhidigdhe abhidigdhāni
Vocativeabhidigdha abhidigdhe abhidigdhāni
Accusativeabhidigdham abhidigdhe abhidigdhāni
Instrumentalabhidigdhena abhidigdhābhyām abhidigdhaiḥ
Dativeabhidigdhāya abhidigdhābhyām abhidigdhebhyaḥ
Ablativeabhidigdhāt abhidigdhābhyām abhidigdhebhyaḥ
Genitiveabhidigdhasya abhidigdhayoḥ abhidigdhānām
Locativeabhidigdhe abhidigdhayoḥ abhidigdheṣu

Compound abhidigdha -

Adverb -abhidigdham -abhidigdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria