Declension table of ?abhidigdha

Deva

MasculineSingularDualPlural
Nominativeabhidigdhaḥ abhidigdhau abhidigdhāḥ
Vocativeabhidigdha abhidigdhau abhidigdhāḥ
Accusativeabhidigdham abhidigdhau abhidigdhān
Instrumentalabhidigdhena abhidigdhābhyām abhidigdhaiḥ abhidigdhebhiḥ
Dativeabhidigdhāya abhidigdhābhyām abhidigdhebhyaḥ
Ablativeabhidigdhāt abhidigdhābhyām abhidigdhebhyaḥ
Genitiveabhidigdhasya abhidigdhayoḥ abhidigdhānām
Locativeabhidigdhe abhidigdhayoḥ abhidigdheṣu

Compound abhidigdha -

Adverb -abhidigdham -abhidigdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria