Declension table of ?abhidhyeyā

Deva

FeminineSingularDualPlural
Nominativeabhidhyeyā abhidhyeye abhidhyeyāḥ
Vocativeabhidhyeye abhidhyeye abhidhyeyāḥ
Accusativeabhidhyeyām abhidhyeye abhidhyeyāḥ
Instrumentalabhidhyeyayā abhidhyeyābhyām abhidhyeyābhiḥ
Dativeabhidhyeyāyai abhidhyeyābhyām abhidhyeyābhyaḥ
Ablativeabhidhyeyāyāḥ abhidhyeyābhyām abhidhyeyābhyaḥ
Genitiveabhidhyeyāyāḥ abhidhyeyayoḥ abhidhyeyānām
Locativeabhidhyeyāyām abhidhyeyayoḥ abhidhyeyāsu

Adverb -abhidhyeyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria