Declension table of ?abhidhyeya

Deva

NeuterSingularDualPlural
Nominativeabhidhyeyam abhidhyeye abhidhyeyāni
Vocativeabhidhyeya abhidhyeye abhidhyeyāni
Accusativeabhidhyeyam abhidhyeye abhidhyeyāni
Instrumentalabhidhyeyena abhidhyeyābhyām abhidhyeyaiḥ
Dativeabhidhyeyāya abhidhyeyābhyām abhidhyeyebhyaḥ
Ablativeabhidhyeyāt abhidhyeyābhyām abhidhyeyebhyaḥ
Genitiveabhidhyeyasya abhidhyeyayoḥ abhidhyeyānām
Locativeabhidhyeye abhidhyeyayoḥ abhidhyeyeṣu

Compound abhidhyeya -

Adverb -abhidhyeyam -abhidhyeyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria