Declension table of ?abhidhyeya

Deva

MasculineSingularDualPlural
Nominativeabhidhyeyaḥ abhidhyeyau abhidhyeyāḥ
Vocativeabhidhyeya abhidhyeyau abhidhyeyāḥ
Accusativeabhidhyeyam abhidhyeyau abhidhyeyān
Instrumentalabhidhyeyena abhidhyeyābhyām abhidhyeyaiḥ abhidhyeyebhiḥ
Dativeabhidhyeyāya abhidhyeyābhyām abhidhyeyebhyaḥ
Ablativeabhidhyeyāt abhidhyeyābhyām abhidhyeyebhyaḥ
Genitiveabhidhyeyasya abhidhyeyayoḥ abhidhyeyānām
Locativeabhidhyeye abhidhyeyayoḥ abhidhyeyeṣu

Compound abhidhyeya -

Adverb -abhidhyeyam -abhidhyeyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria