Declension table of ?abhidhyāyin

Deva

MasculineSingularDualPlural
Nominativeabhidhyāyī abhidhyāyinau abhidhyāyinaḥ
Vocativeabhidhyāyin abhidhyāyinau abhidhyāyinaḥ
Accusativeabhidhyāyinam abhidhyāyinau abhidhyāyinaḥ
Instrumentalabhidhyāyinā abhidhyāyibhyām abhidhyāyibhiḥ
Dativeabhidhyāyine abhidhyāyibhyām abhidhyāyibhyaḥ
Ablativeabhidhyāyinaḥ abhidhyāyibhyām abhidhyāyibhyaḥ
Genitiveabhidhyāyinaḥ abhidhyāyinoḥ abhidhyāyinām
Locativeabhidhyāyini abhidhyāyinoḥ abhidhyāyiṣu

Compound abhidhyāyi -

Adverb -abhidhyāyi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria