Declension table of ?abhidhyālu_ā

Deva

FeminineSingularDualPlural
Nominativeabhidhyālu_ā abhidhyālu_e abhidhyālu_āḥ
Vocativeabhidhyālu_e abhidhyālu_e abhidhyālu_āḥ
Accusativeabhidhyālu_ām abhidhyālu_e abhidhyālu_āḥ
Instrumentalabhidhyālu_ayā abhidhyālu_ābhyām abhidhyālu_ābhiḥ
Dativeabhidhyālu_āyai abhidhyālu_ābhyām abhidhyālu_ābhyaḥ
Ablativeabhidhyālu_āyāḥ abhidhyālu_ābhyām abhidhyālu_ābhyaḥ
Genitiveabhidhyālu_āyāḥ abhidhyālu_ayoḥ abhidhyālu_ānām
Locativeabhidhyālu_āyām abhidhyālu_ayoḥ abhidhyālu_āsu

Adverb -abhidhyālu_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria