Declension table of ?abhidhyālu

Deva

NeuterSingularDualPlural
Nominativeabhidhyālu abhidhyālunī abhidhyālūni
Vocativeabhidhyālu abhidhyālunī abhidhyālūni
Accusativeabhidhyālu abhidhyālunī abhidhyālūni
Instrumentalabhidhyālunā abhidhyālubhyām abhidhyālubhiḥ
Dativeabhidhyālune abhidhyālubhyām abhidhyālubhyaḥ
Ablativeabhidhyālunaḥ abhidhyālubhyām abhidhyālubhyaḥ
Genitiveabhidhyālunaḥ abhidhyālunoḥ abhidhyālūnām
Locativeabhidhyāluni abhidhyālunoḥ abhidhyāluṣu

Compound abhidhyālu -

Adverb -abhidhyālu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria