Declension table of ?abhidhyālu

Deva

MasculineSingularDualPlural
Nominativeabhidhyāluḥ abhidhyālū abhidhyālavaḥ
Vocativeabhidhyālo abhidhyālū abhidhyālavaḥ
Accusativeabhidhyālum abhidhyālū abhidhyālūn
Instrumentalabhidhyālunā abhidhyālubhyām abhidhyālubhiḥ
Dativeabhidhyālave abhidhyālubhyām abhidhyālubhyaḥ
Ablativeabhidhyāloḥ abhidhyālubhyām abhidhyālubhyaḥ
Genitiveabhidhyāloḥ abhidhyālvoḥ abhidhyālūnām
Locativeabhidhyālau abhidhyālvoḥ abhidhyāluṣu

Compound abhidhyālu -

Adverb -abhidhyālu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria