Declension table of ?abhidhvastā

Deva

FeminineSingularDualPlural
Nominativeabhidhvastā abhidhvaste abhidhvastāḥ
Vocativeabhidhvaste abhidhvaste abhidhvastāḥ
Accusativeabhidhvastām abhidhvaste abhidhvastāḥ
Instrumentalabhidhvastayā abhidhvastābhyām abhidhvastābhiḥ
Dativeabhidhvastāyai abhidhvastābhyām abhidhvastābhyaḥ
Ablativeabhidhvastāyāḥ abhidhvastābhyām abhidhvastābhyaḥ
Genitiveabhidhvastāyāḥ abhidhvastayoḥ abhidhvastānām
Locativeabhidhvastāyām abhidhvastayoḥ abhidhvastāsu

Adverb -abhidhvastam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria