Declension table of ?abhidhvasta

Deva

NeuterSingularDualPlural
Nominativeabhidhvastam abhidhvaste abhidhvastāni
Vocativeabhidhvasta abhidhvaste abhidhvastāni
Accusativeabhidhvastam abhidhvaste abhidhvastāni
Instrumentalabhidhvastena abhidhvastābhyām abhidhvastaiḥ
Dativeabhidhvastāya abhidhvastābhyām abhidhvastebhyaḥ
Ablativeabhidhvastāt abhidhvastābhyām abhidhvastebhyaḥ
Genitiveabhidhvastasya abhidhvastayoḥ abhidhvastānām
Locativeabhidhvaste abhidhvastayoḥ abhidhvasteṣu

Compound abhidhvasta -

Adverb -abhidhvastam -abhidhvastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria