Declension table of ?abhidhmātā

Deva

FeminineSingularDualPlural
Nominativeabhidhmātā abhidhmāte abhidhmātāḥ
Vocativeabhidhmāte abhidhmāte abhidhmātāḥ
Accusativeabhidhmātām abhidhmāte abhidhmātāḥ
Instrumentalabhidhmātayā abhidhmātābhyām abhidhmātābhiḥ
Dativeabhidhmātāyai abhidhmātābhyām abhidhmātābhyaḥ
Ablativeabhidhmātāyāḥ abhidhmātābhyām abhidhmātābhyaḥ
Genitiveabhidhmātāyāḥ abhidhmātayoḥ abhidhmātānām
Locativeabhidhmātāyām abhidhmātayoḥ abhidhmātāsu

Adverb -abhidhmātam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria