Declension table of ?abhidhmāta

Deva

NeuterSingularDualPlural
Nominativeabhidhmātam abhidhmāte abhidhmātāni
Vocativeabhidhmāta abhidhmāte abhidhmātāni
Accusativeabhidhmātam abhidhmāte abhidhmātāni
Instrumentalabhidhmātena abhidhmātābhyām abhidhmātaiḥ
Dativeabhidhmātāya abhidhmātābhyām abhidhmātebhyaḥ
Ablativeabhidhmātāt abhidhmātābhyām abhidhmātebhyaḥ
Genitiveabhidhmātasya abhidhmātayoḥ abhidhmātānām
Locativeabhidhmāte abhidhmātayoḥ abhidhmāteṣu

Compound abhidhmāta -

Adverb -abhidhmātam -abhidhmātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria