Declension table of ?abhidheyatā

Deva

FeminineSingularDualPlural
Nominativeabhidheyatā abhidheyate abhidheyatāḥ
Vocativeabhidheyate abhidheyate abhidheyatāḥ
Accusativeabhidheyatām abhidheyate abhidheyatāḥ
Instrumentalabhidheyatayā abhidheyatābhyām abhidheyatābhiḥ
Dativeabhidheyatāyai abhidheyatābhyām abhidheyatābhyaḥ
Ablativeabhidheyatāyāḥ abhidheyatābhyām abhidheyatābhyaḥ
Genitiveabhidheyatāyāḥ abhidheyatayoḥ abhidheyatānām
Locativeabhidheyatāyām abhidheyatayoḥ abhidheyatāsu

Adverb -abhidheyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria