Declension table of ?abhidheyarahitā

Deva

FeminineSingularDualPlural
Nominativeabhidheyarahitā abhidheyarahite abhidheyarahitāḥ
Vocativeabhidheyarahite abhidheyarahite abhidheyarahitāḥ
Accusativeabhidheyarahitām abhidheyarahite abhidheyarahitāḥ
Instrumentalabhidheyarahitayā abhidheyarahitābhyām abhidheyarahitābhiḥ
Dativeabhidheyarahitāyai abhidheyarahitābhyām abhidheyarahitābhyaḥ
Ablativeabhidheyarahitāyāḥ abhidheyarahitābhyām abhidheyarahitābhyaḥ
Genitiveabhidheyarahitāyāḥ abhidheyarahitayoḥ abhidheyarahitānām
Locativeabhidheyarahitāyām abhidheyarahitayoḥ abhidheyarahitāsu

Adverb -abhidheyarahitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria