Declension table of abhidheya

Deva

NeuterSingularDualPlural
Nominativeabhidheyam abhidheye abhidheyāni
Vocativeabhidheya abhidheye abhidheyāni
Accusativeabhidheyam abhidheye abhidheyāni
Instrumentalabhidheyena abhidheyābhyām abhidheyaiḥ
Dativeabhidheyāya abhidheyābhyām abhidheyebhyaḥ
Ablativeabhidheyāt abhidheyābhyām abhidheyebhyaḥ
Genitiveabhidheyasya abhidheyayoḥ abhidheyānām
Locativeabhidheye abhidheyayoḥ abhidheyeṣu

Compound abhidheya -

Adverb -abhidheyam -abhidheyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria