Declension table of abhidharmakośa

Deva

MasculineSingularDualPlural
Nominativeabhidharmakośaḥ abhidharmakośau abhidharmakośāḥ
Vocativeabhidharmakośa abhidharmakośau abhidharmakośāḥ
Accusativeabhidharmakośam abhidharmakośau abhidharmakośān
Instrumentalabhidharmakośena abhidharmakośābhyām abhidharmakośaiḥ abhidharmakośebhiḥ
Dativeabhidharmakośāya abhidharmakośābhyām abhidharmakośebhyaḥ
Ablativeabhidharmakośāt abhidharmakośābhyām abhidharmakośebhyaḥ
Genitiveabhidharmakośasya abhidharmakośayoḥ abhidharmakośānām
Locativeabhidharmakośe abhidharmakośayoḥ abhidharmakośeṣu

Compound abhidharmakośa -

Adverb -abhidharmakośam -abhidharmakośāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria