Declension table of abhidharma

Deva

MasculineSingularDualPlural
Nominativeabhidharmaḥ abhidharmau abhidharmāḥ
Vocativeabhidharma abhidharmau abhidharmāḥ
Accusativeabhidharmam abhidharmau abhidharmān
Instrumentalabhidharmeṇa abhidharmābhyām abhidharmaiḥ abhidharmebhiḥ
Dativeabhidharmāya abhidharmābhyām abhidharmebhyaḥ
Ablativeabhidharmāt abhidharmābhyām abhidharmebhyaḥ
Genitiveabhidharmasya abhidharmayoḥ abhidharmāṇām
Locativeabhidharme abhidharmayoḥ abhidharmeṣu

Compound abhidharma -

Adverb -abhidharmam -abhidharmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria