Declension table of ?abhidhāyinī

Deva

FeminineSingularDualPlural
Nominativeabhidhāyinī abhidhāyinyau abhidhāyinyaḥ
Vocativeabhidhāyini abhidhāyinyau abhidhāyinyaḥ
Accusativeabhidhāyinīm abhidhāyinyau abhidhāyinīḥ
Instrumentalabhidhāyinyā abhidhāyinībhyām abhidhāyinībhiḥ
Dativeabhidhāyinyai abhidhāyinībhyām abhidhāyinībhyaḥ
Ablativeabhidhāyinyāḥ abhidhāyinībhyām abhidhāyinībhyaḥ
Genitiveabhidhāyinyāḥ abhidhāyinyoḥ abhidhāyinīnām
Locativeabhidhāyinyām abhidhāyinyoḥ abhidhāyinīṣu

Compound abhidhāyini - abhidhāyinī -

Adverb -abhidhāyini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria