Declension table of ?abhidhāyaka

Deva

NeuterSingularDualPlural
Nominativeabhidhāyakam abhidhāyake abhidhāyakāni
Vocativeabhidhāyaka abhidhāyake abhidhāyakāni
Accusativeabhidhāyakam abhidhāyake abhidhāyakāni
Instrumentalabhidhāyakena abhidhāyakābhyām abhidhāyakaiḥ
Dativeabhidhāyakāya abhidhāyakābhyām abhidhāyakebhyaḥ
Ablativeabhidhāyakāt abhidhāyakābhyām abhidhāyakebhyaḥ
Genitiveabhidhāyakasya abhidhāyakayoḥ abhidhāyakānām
Locativeabhidhāyake abhidhāyakayoḥ abhidhāyakeṣu

Compound abhidhāyaka -

Adverb -abhidhāyakam -abhidhāyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria