Declension table of ?abhidhāyaka

Deva

MasculineSingularDualPlural
Nominativeabhidhāyakaḥ abhidhāyakau abhidhāyakāḥ
Vocativeabhidhāyaka abhidhāyakau abhidhāyakāḥ
Accusativeabhidhāyakam abhidhāyakau abhidhāyakān
Instrumentalabhidhāyakena abhidhāyakābhyām abhidhāyakaiḥ abhidhāyakebhiḥ
Dativeabhidhāyakāya abhidhāyakābhyām abhidhāyakebhyaḥ
Ablativeabhidhāyakāt abhidhāyakābhyām abhidhāyakebhyaḥ
Genitiveabhidhāyakasya abhidhāyakayoḥ abhidhāyakānām
Locativeabhidhāyake abhidhāyakayoḥ abhidhāyakeṣu

Compound abhidhāyaka -

Adverb -abhidhāyakam -abhidhāyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria