Declension table of ?abhidhāvana

Deva

NeuterSingularDualPlural
Nominativeabhidhāvanam abhidhāvane abhidhāvanāni
Vocativeabhidhāvana abhidhāvane abhidhāvanāni
Accusativeabhidhāvanam abhidhāvane abhidhāvanāni
Instrumentalabhidhāvanena abhidhāvanābhyām abhidhāvanaiḥ
Dativeabhidhāvanāya abhidhāvanābhyām abhidhāvanebhyaḥ
Ablativeabhidhāvanāt abhidhāvanābhyām abhidhāvanebhyaḥ
Genitiveabhidhāvanasya abhidhāvanayoḥ abhidhāvanānām
Locativeabhidhāvane abhidhāvanayoḥ abhidhāvaneṣu

Compound abhidhāvana -

Adverb -abhidhāvanam -abhidhāvanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria