Declension table of ?abhidhāvakā

Deva

FeminineSingularDualPlural
Nominativeabhidhāvakā abhidhāvake abhidhāvakāḥ
Vocativeabhidhāvake abhidhāvake abhidhāvakāḥ
Accusativeabhidhāvakām abhidhāvake abhidhāvakāḥ
Instrumentalabhidhāvakayā abhidhāvakābhyām abhidhāvakābhiḥ
Dativeabhidhāvakāyai abhidhāvakābhyām abhidhāvakābhyaḥ
Ablativeabhidhāvakāyāḥ abhidhāvakābhyām abhidhāvakābhyaḥ
Genitiveabhidhāvakāyāḥ abhidhāvakayoḥ abhidhāvakānām
Locativeabhidhāvakāyām abhidhāvakayoḥ abhidhāvakāsu

Adverb -abhidhāvakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria